कृदन्तरूपाणि - अभि + सम् + गम् + णिच् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसङ्गमनम् / अभिसंगमनम्
अनीयर्
अभिसङ्गमनीयः / अभिसंगमनीयः - अभिसङ्गमनीया / अभिसंगमनीया
ण्वुल्
अभिसङ्गमकः / अभिसंगमकः - अभिसङ्गमिका / अभिसंगमिका
तुमुँन्
अभिसङ्गमयितुम् / अभिसंगमयितुम्
तव्य
अभिसङ्गमयितव्यः / अभिसंगमयितव्यः - अभिसङ्गमयितव्या / अभिसंगमयितव्या
तृच्
अभिसङ्गमयिता / अभिसंगमयिता - अभिसङ्गमयित्री / अभिसंगमयित्री
ल्यप्
अभिसङ्गमय्य / अभिसंगमय्य
क्तवतुँ
अभिसङ्गमितवान् / अभिसंगमितवान् - अभिसङ्गमितवती / अभिसंगमितवती
क्त
अभिसङ्गमितः / अभिसंगमितः - अभिसङ्गमिता / अभिसंगमिता
शतृँ
अभिसङ्गमयन् / अभिसंगमयन् - अभिसङ्गमयन्ती / अभिसंगमयन्ती
शानच्
अभिसङ्गमयमानः / अभिसंगमयमानः - अभिसङ्गमयमाना / अभिसंगमयमाना
यत्
अभिसङ्गम्यः / अभिसंगम्यः - अभिसङ्गम्या / अभिसंगम्या
अच्
अभिसङ्गमः / अभिसंगमः - अभिसङ्गमा - अभिसंगमा
युच्
अभिसङ्गमना / अभिसंगमना


सनादि प्रत्ययाः

उपसर्गाः



गतयः