कृदन्तरूपाणि - उप + सम् + गम् + णिच् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसङ्गमनम् / उपसंगमनम्
अनीयर्
उपसङ्गमनीयः / उपसंगमनीयः - उपसङ्गमनीया / उपसंगमनीया
ण्वुल्
उपसङ्गमकः / उपसंगमकः - उपसङ्गमिका / उपसंगमिका
तुमुँन्
उपसङ्गमयितुम् / उपसंगमयितुम्
तव्य
उपसङ्गमयितव्यः / उपसंगमयितव्यः - उपसङ्गमयितव्या / उपसंगमयितव्या
तृच्
उपसङ्गमयिता / उपसंगमयिता - उपसङ्गमयित्री / उपसंगमयित्री
ल्यप्
उपसङ्गमय्य / उपसंगमय्य
क्तवतुँ
उपसङ्गमितवान् / उपसंगमितवान् - उपसङ्गमितवती / उपसंगमितवती
क्त
उपसङ्गमितः / उपसंगमितः - उपसङ्गमिता / उपसंगमिता
शतृँ
उपसङ्गमयन् / उपसंगमयन् - उपसङ्गमयन्ती / उपसंगमयन्ती
शानच्
उपसङ्गमयमानः / उपसंगमयमानः - उपसङ्गमयमाना / उपसंगमयमाना
यत्
उपसङ्गम्यः / उपसंगम्यः - उपसङ्गम्या / उपसंगम्या
अच्
उपसङ्गमः / उपसंगमः - उपसङ्गमा - उपसंगमा
युच्
उपसङ्गमना / उपसंगमना


सनादि प्रत्ययाः

उपसर्गाः



गतयः