कृदन्तरूपाणि - उप + सम् + गम् + सन् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसञ्जिगमिषणम् / उपसंजिगमिषणम्
अनीयर्
उपसञ्जिगमिषणीयः / उपसंजिगमिषणीयः - उपसञ्जिगमिषणीया / उपसंजिगमिषणीया
ण्वुल्
उपसञ्जिगमिषकः / उपसंजिगमिषकः - उपसञ्जिगमिषिका / उपसंजिगमिषिका
तुमुँन्
उपसञ्जिगमिषितुम् / उपसंजिगमिषितुम्
तव्य
उपसञ्जिगमिषितव्यः / उपसंजिगमिषितव्यः - उपसञ्जिगमिषितव्या / उपसंजिगमिषितव्या
तृच्
उपसञ्जिगमिषिता / उपसंजिगमिषिता - उपसञ्जिगमिषित्री / उपसंजिगमिषित्री
ल्यप्
उपसञ्जिगमिष्य / उपसंजिगमिष्य
क्तवतुँ
उपसञ्जिगमिषितवान् / उपसंजिगमिषितवान् - उपसञ्जिगमिषितवती / उपसंजिगमिषितवती
क्त
उपसञ्जिगमिषितः / उपसंजिगमिषितः - उपसञ्जिगमिषिता / उपसंजिगमिषिता
शतृँ
उपसञ्जिगमिषन् / उपसंजिगमिषन् - उपसञ्जिगमिषन्ती / उपसंजिगमिषन्ती
शानच्
उपसञ्जिगंसमानः / उपसंजिगंसमानः - उपसञ्जिगंसमाना / उपसंजिगंसमाना
यत्
उपसञ्जिगमिष्यः / उपसंजिगमिष्यः - उपसञ्जिगमिष्या / उपसंजिगमिष्या
अच्
उपसञ्जिगमिषः / उपसंजिगमिषः - उपसञ्जिगमिषा - उपसंजिगमिषा
घञ्
उपसञ्जिगमिषः / उपसंजिगमिषः
उपसञ्जिगमिषा / उपसंजिगमिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः