कृदन्तरूपाणि - अभि + सम् + गम् + सन् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसञ्जिगमिषणम् / अभिसंजिगमिषणम्
अनीयर्
अभिसञ्जिगमिषणीयः / अभिसंजिगमिषणीयः - अभिसञ्जिगमिषणीया / अभिसंजिगमिषणीया
ण्वुल्
अभिसञ्जिगमिषकः / अभिसंजिगमिषकः - अभिसञ्जिगमिषिका / अभिसंजिगमिषिका
तुमुँन्
अभिसञ्जिगमिषितुम् / अभिसंजिगमिषितुम्
तव्य
अभिसञ्जिगमिषितव्यः / अभिसंजिगमिषितव्यः - अभिसञ्जिगमिषितव्या / अभिसंजिगमिषितव्या
तृच्
अभिसञ्जिगमिषिता / अभिसंजिगमिषिता - अभिसञ्जिगमिषित्री / अभिसंजिगमिषित्री
ल्यप्
अभिसञ्जिगमिष्य / अभिसंजिगमिष्य
क्तवतुँ
अभिसञ्जिगमिषितवान् / अभिसंजिगमिषितवान् - अभिसञ्जिगमिषितवती / अभिसंजिगमिषितवती
क्त
अभिसञ्जिगमिषितः / अभिसंजिगमिषितः - अभिसञ्जिगमिषिता / अभिसंजिगमिषिता
शतृँ
अभिसञ्जिगमिषन् / अभिसंजिगमिषन् - अभिसञ्जिगमिषन्ती / अभिसंजिगमिषन्ती
शानच्
अभिसञ्जिगंसमानः / अभिसंजिगंसमानः - अभिसञ्जिगंसमाना / अभिसंजिगंसमाना
यत्
अभिसञ्जिगमिष्यः / अभिसंजिगमिष्यः - अभिसञ्जिगमिष्या / अभिसंजिगमिष्या
अच्
अभिसञ्जिगमिषः / अभिसंजिगमिषः - अभिसञ्जिगमिषा - अभिसंजिगमिषा
घञ्
अभिसञ्जिगमिषः / अभिसंजिगमिषः
अभिसञ्जिगमिषा / अभिसंजिगमिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः