कृदन्तरूपाणि - अभि + उप + गम् + सन् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्युपजिगमिषणम्
अनीयर्
अभ्युपजिगमिषणीयः - अभ्युपजिगमिषणीया
ण्वुल्
अभ्युपजिगमिषकः - अभ्युपजिगमिषिका
तुमुँन्
अभ्युपजिगमिषितुम्
तव्य
अभ्युपजिगमिषितव्यः - अभ्युपजिगमिषितव्या
तृच्
अभ्युपजिगमिषिता - अभ्युपजिगमिषित्री
ल्यप्
अभ्युपजिगमिष्य
क्तवतुँ
अभ्युपजिगमिषितवान् - अभ्युपजिगमिषितवती
क्त
अभ्युपजिगमिषितः - अभ्युपजिगमिषिता
शतृँ
अभ्युपजिगमिषन् - अभ्युपजिगमिषन्ती
यत्
अभ्युपजिगमिष्यः - अभ्युपजिगमिष्या
अच्
अभ्युपजिगमिषः - अभ्युपजिगमिषा
घञ्
अभ्युपजिगमिषः
अभ्युपजिगमिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः