कृदन्तरूपाणि - उप + सम् + गम् + णिच्+सन् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसञ्जिगमयिषणम् / उपसंजिगमयिषणम्
अनीयर्
उपसञ्जिगमयिषणीयः / उपसंजिगमयिषणीयः - उपसञ्जिगमयिषणीया / उपसंजिगमयिषणीया
ण्वुल्
उपसञ्जिगमयिषकः / उपसंजिगमयिषकः - उपसञ्जिगमयिषिका / उपसंजिगमयिषिका
तुमुँन्
उपसञ्जिगमयिषितुम् / उपसंजिगमयिषितुम्
तव्य
उपसञ्जिगमयिषितव्यः / उपसंजिगमयिषितव्यः - उपसञ्जिगमयिषितव्या / उपसंजिगमयिषितव्या
तृच्
उपसञ्जिगमयिषिता / उपसंजिगमयिषिता - उपसञ्जिगमयिषित्री / उपसंजिगमयिषित्री
ल्यप्
उपसञ्जिगमयिष्य / उपसंजिगमयिष्य
क्तवतुँ
उपसञ्जिगमयिषितवान् / उपसंजिगमयिषितवान् - उपसञ्जिगमयिषितवती / उपसंजिगमयिषितवती
क्त
उपसञ्जिगमयिषितः / उपसंजिगमयिषितः - उपसञ्जिगमयिषिता / उपसंजिगमयिषिता
शतृँ
उपसञ्जिगमयिषन् / उपसंजिगमयिषन् - उपसञ्जिगमयिषन्ती / उपसंजिगमयिषन्ती
शानच्
उपसञ्जिगमयिषमाणः / उपसंजिगमयिषमाणः - उपसञ्जिगमयिषमाणा / उपसंजिगमयिषमाणा
यत्
उपसञ्जिगमयिष्यः / उपसंजिगमयिष्यः - उपसञ्जिगमयिष्या / उपसंजिगमयिष्या
अच्
उपसञ्जिगमयिषः / उपसंजिगमयिषः - उपसञ्जिगमयिषा - उपसंजिगमयिषा
घञ्
उपसञ्जिगमयिषः / उपसंजिगमयिषः
उपसञ्जिगमयिषा / उपसंजिगमयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः