कृदन्तरूपाणि - सम् + नि + गम् + णिच्+सन् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निजिगमयिषनम् / सन्निजिगमयिषणम् / संनिजिगमयिषनम् / संनिजिगमयिषणम्
अनीयर्
सन्निजिगमयिषनीयः / सन्निजिगमयिषणीयः / संनिजिगमयिषनीयः / संनिजिगमयिषणीयः - सन्निजिगमयिषनीया / सन्निजिगमयिषणीया / संनिजिगमयिषनीया / संनिजिगमयिषणीया
ण्वुल्
सन्निजिगमयिषकः / संनिजिगमयिषकः - सन्निजिगमयिषिका / संनिजिगमयिषिका
तुमुँन्
सन्निजिगमयिषितुम् / संनिजिगमयिषितुम्
तव्य
सन्निजिगमयिषितव्यः / संनिजिगमयिषितव्यः - सन्निजिगमयिषितव्या / संनिजिगमयिषितव्या
तृच्
सन्निजिगमयिषिता / संनिजिगमयिषिता - सन्निजिगमयिषित्री / संनिजिगमयिषित्री
ल्यप्
सन्निजिगमयिष्य / संनिजिगमयिष्य
क्तवतुँ
सन्निजिगमयिषितवान् / संनिजिगमयिषितवान् - सन्निजिगमयिषितवती / संनिजिगमयिषितवती
क्त
सन्निजिगमयिषितः / संनिजिगमयिषितः - सन्निजिगमयिषिता / संनिजिगमयिषिता
शतृँ
सन्निजिगमयिषन् / संनिजिगमयिषन् - सन्निजिगमयिषन्ती / संनिजिगमयिषन्ती
शानच्
सन्निजिगमयिषमानः / सन्निजिगमयिषमाणः / संनिजिगमयिषमानः / संनिजिगमयिषमाणः - सन्निजिगमयिषमाना / सन्निजिगमयिषमाणा / संनिजिगमयिषमाना / संनिजिगमयिषमाणा
यत्
सन्निजिगमयिष्यः / संनिजिगमयिष्यः - सन्निजिगमयिष्या / संनिजिगमयिष्या
अच्
सन्निजिगमयिषः / संनिजिगमयिषः - सन्निजिगमयिषा - संनिजिगमयिषा
घञ्
सन्निजिगमयिषः / संनिजिगमयिषः
सन्निजिगमयिषा / संनिजिगमयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः