कृदन्तरूपाणि - सम् + नि + गम् + णिच् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निगमनम् / संनिगमनम्
अनीयर्
सन्निगमनीयः / संनिगमनीयः - सन्निगमनीया / संनिगमनीया
ण्वुल्
सन्निगमकः / संनिगमकः - सन्निगमिका / संनिगमिका
तुमुँन्
सन्निगमयितुम् / संनिगमयितुम्
तव्य
सन्निगमयितव्यः / संनिगमयितव्यः - सन्निगमयितव्या / संनिगमयितव्या
तृच्
सन्निगमयिता / संनिगमयिता - सन्निगमयित्री / संनिगमयित्री
ल्यप्
सन्निगमय्य / संनिगमय्य
क्तवतुँ
सन्निगमितवान् / संनिगमितवान् - सन्निगमितवती / संनिगमितवती
क्त
सन्निगमितः / संनिगमितः - सन्निगमिता / संनिगमिता
शतृँ
सन्निगमयन् / संनिगमयन् - सन्निगमयन्ती / संनिगमयन्ती
शानच्
सन्निगमयमानः / संनिगमयमानः - सन्निगमयमाना / संनिगमयमाना
यत्
सन्निगम्यः / संनिगम्यः - सन्निगम्या / संनिगम्या
अच्
सन्निगमः / संनिगमः - सन्निगमा - संनिगमा
युच्
सन्निगमना / संनिगमना


सनादि प्रत्ययाः

उपसर्गाः



गतयः