कृदन्तरूपाणि - निस् + गम् + णिच्+सन् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जिगमयिषणम्
अनीयर्
निर्जिगमयिषणीयः - निर्जिगमयिषणीया
ण्वुल्
निर्जिगमयिषकः - निर्जिगमयिषिका
तुमुँन्
निर्जिगमयिषितुम्
तव्य
निर्जिगमयिषितव्यः - निर्जिगमयिषितव्या
तृच्
निर्जिगमयिषिता - निर्जिगमयिषित्री
ल्यप्
निर्जिगमयिष्य
क्तवतुँ
निर्जिगमयिषितवान् - निर्जिगमयिषितवती
क्त
निर्जिगमयिषितः - निर्जिगमयिषिता
शतृँ
निर्जिगमयिषन् - निर्जिगमयिषन्ती
शानच्
निर्जिगमयिषमाणः - निर्जिगमयिषमाणा
यत्
निर्जिगमयिष्यः - निर्जिगमयिष्या
अच्
निर्जिगमयिषः - निर्जिगमयिषा
घञ्
निर्जिगमयिषः
निर्जिगमयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः