कृदन्तरूपाणि - निस् + गम् + यङ् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जङ्गमनम् / निर्जंगमनम्
अनीयर्
निर्जङ्गमनीयः / निर्जंगमनीयः - निर्जङ्गमनीया / निर्जंगमनीया
ण्वुल्
निर्जङ्गमकः / निर्जंगमकः - निर्जङ्गमिका / निर्जंगमिका
तुमुँन्
निर्जङ्गमितुम् / निर्जंगमितुम्
तव्य
निर्जङ्गमितव्यः / निर्जंगमितव्यः - निर्जङ्गमितव्या / निर्जंगमितव्या
तृच्
निर्जङ्गमिता / निर्जंगमिता - निर्जङ्गमित्री / निर्जंगमित्री
ल्यप्
निर्जङ्गम्य / निर्जंगम्य
क्तवतुँ
निर्जङ्गमितवान् / निर्जंगमितवान् - निर्जङ्गमितवती / निर्जंगमितवती
क्त
निर्जङ्गमितः / निर्जंगमितः - निर्जङ्गमिता / निर्जंगमिता
शानच्
निर्जङ्गम्यमानः / निर्जंगम्यमानः - निर्जङ्गम्यमाना / निर्जंगम्यमाना
यत्
निर्जङ्गम्यः / निर्जंगम्यः - निर्जङ्गम्या / निर्जंगम्या
घञ्
निर्जङ्गमः / निर्जंगमः
निर्जङ्गमा / निर्जंगमा


सनादि प्रत्ययाः

उपसर्गाः



गतयः