कृदन्तरूपाणि - अभि + गम् + यङ् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजङ्गमनम् / अभिजंगमनम्
अनीयर्
अभिजङ्गमनीयः / अभिजंगमनीयः - अभिजङ्गमनीया / अभिजंगमनीया
ण्वुल्
अभिजङ्गमकः / अभिजंगमकः - अभिजङ्गमिका / अभिजंगमिका
तुमुँन्
अभिजङ्गमितुम् / अभिजंगमितुम्
तव्य
अभिजङ्गमितव्यः / अभिजंगमितव्यः - अभिजङ्गमितव्या / अभिजंगमितव्या
तृच्
अभिजङ्गमिता / अभिजंगमिता - अभिजङ्गमित्री / अभिजंगमित्री
ल्यप्
अभिजङ्गम्य / अभिजंगम्य
क्तवतुँ
अभिजङ्गमितवान् / अभिजंगमितवान् - अभिजङ्गमितवती / अभिजंगमितवती
क्त
अभिजङ्गमितः / अभिजंगमितः - अभिजङ्गमिता / अभिजंगमिता
शानच्
अभिजङ्गम्यमानः / अभिजंगम्यमानः - अभिजङ्गम्यमाना / अभिजंगम्यमाना
यत्
अभिजङ्गम्यः / अभिजंगम्यः - अभिजङ्गम्या / अभिजंगम्या
घञ्
अभिजङ्गमः / अभिजंगमः
अभिजङ्गमा / अभिजंगमा


सनादि प्रत्ययाः

उपसर्गाः



गतयः