कृदन्तरूपाणि - अप + गम् + यङ् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजङ्गमनम् / अपजंगमनम्
अनीयर्
अपजङ्गमनीयः / अपजंगमनीयः - अपजङ्गमनीया / अपजंगमनीया
ण्वुल्
अपजङ्गमकः / अपजंगमकः - अपजङ्गमिका / अपजंगमिका
तुमुँन्
अपजङ्गमितुम् / अपजंगमितुम्
तव्य
अपजङ्गमितव्यः / अपजंगमितव्यः - अपजङ्गमितव्या / अपजंगमितव्या
तृच्
अपजङ्गमिता / अपजंगमिता - अपजङ्गमित्री / अपजंगमित्री
ल्यप्
अपजङ्गम्य / अपजंगम्य
क्तवतुँ
अपजङ्गमितवान् / अपजंगमितवान् - अपजङ्गमितवती / अपजंगमितवती
क्त
अपजङ्गमितः / अपजंगमितः - अपजङ्गमिता / अपजंगमिता
शानच्
अपजङ्गम्यमानः / अपजंगम्यमानः - अपजङ्गम्यमाना / अपजंगम्यमाना
यत्
अपजङ्गम्यः / अपजंगम्यः - अपजङ्गम्या / अपजंगम्या
घञ्
अपजङ्गमः / अपजंगमः
अपजङ्गमा / अपजंगमा


सनादि प्रत्ययाः

उपसर्गाः



गतयः