कृदन्तरूपाणि - दद् + सन् + णिच् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिददिषणम्
अनीयर्
दिददिषणीयः - दिददिषणीया
ण्वुल्
दिददिषकः - दिददिषिका
तुमुँन्
दिददिषयितुम्
तव्य
दिददिषयितव्यः - दिददिषयितव्या
तृच्
दिददिषयिता - दिददिषयित्री
क्त्वा
दिददिषयित्वा
क्तवतुँ
दिददिषितवान् - दिददिषितवती
क्त
दिददिषितः - दिददिषिता
शतृँ
दिददिषयन् - दिददिषयन्ती
शानच्
दिददिषयमाणः - दिददिषयमाणा
यत्
दिददिष्यः - दिददिष्या
अच्
दिददिषः - दिददिषा
दिददिषा


सनादि प्रत्ययाः

उपसर्गाः