कृदन्तरूपाणि - दद् + यङ्लुक् + णिच् + सन् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दादादयिषणम्
अनीयर्
दादादयिषणीयः - दादादयिषणीया
ण्वुल्
दादादयिषकः - दादादयिषिका
तुमुँन्
दादादयिषितुम्
तव्य
दादादयिषितव्यः - दादादयिषितव्या
तृच्
दादादयिषिता - दादादयिषित्री
क्त्वा
दादादयिषित्वा
क्तवतुँ
दादादयिषितवान् - दादादयिषितवती
क्त
दादादयिषितः - दादादयिषिता
शतृँ
दादादयिषन् - दादादयिषन्ती
शानच्
दादादयिषमाणः - दादादयिषमाणा
यत्
दादादयिष्यः - दादादयिष्या
अच्
दादादयिषः - दादादयिषा
घञ्
दादादयिषः
दादादयिषा


सनादि प्रत्ययाः

उपसर्गाः