कृदन्तरूपाणि - दद् + सन् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिददिषणम्
अनीयर्
दिददिषणीयः - दिददिषणीया
ण्वुल्
दिददिषकः - दिददिषिका
तुमुँन्
दिददिषितुम्
तव्य
दिददिषितव्यः - दिददिषितव्या
तृच्
दिददिषिता - दिददिषित्री
क्त्वा
दिददिषित्वा
क्तवतुँ
दिददिषितवान् - दिददिषितवती
क्त
दिददिषितः - दिददिषिता
शानच्
दिददिषमाणः - दिददिषमाणा
यत्
दिददिष्यः - दिददिष्या
अच्
दिददिषः - दिददिषा
घञ्
दिददिषः
दिददिषा


सनादि प्रत्ययाः

उपसर्गाः