कृदन्तरूपाणि - दद् + यङ्लुक् + सन् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दाददिषणम्
अनीयर्
दाददिषणीयः - दाददिषणीया
ण्वुल्
दाददिषकः - दाददिषिका
तुमुँन्
दाददिषितुम्
तव्य
दाददिषितव्यः - दाददिषितव्या
तृच्
दाददिषिता - दाददिषित्री
क्त्वा
दाददिषित्वा
क्तवतुँ
दाददिषितवान् - दाददिषितवती
क्त
दाददिषितः - दाददिषिता
शतृँ
दाददिषन् - दाददिषन्ती
यत्
दाददिष्यः - दाददिष्या
अच्
दाददिषः - दाददिषा
घञ्
दाददिषः
दाददिषा


सनादि प्रत्ययाः

उपसर्गाः