कृदन्तरूपाणि - अधि + दद् + यङ्लुक् + सन् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदाददिषणम्
अनीयर्
अधिदाददिषणीयः - अधिदाददिषणीया
ण्वुल्
अधिदाददिषकः - अधिदाददिषिका
तुमुँन्
अधिदाददिषितुम्
तव्य
अधिदाददिषितव्यः - अधिदाददिषितव्या
तृच्
अधिदाददिषिता - अधिदाददिषित्री
ल्यप्
अधिदाददिष्य
क्तवतुँ
अधिदाददिषितवान् - अधिदाददिषितवती
क्त
अधिदाददिषितः - अधिदाददिषिता
शतृँ
अधिदाददिषन् - अधिदाददिषन्ती
यत्
अधिदाददिष्यः - अधिदाददिष्या
अच्
अधिदाददिषः - अधिदाददिषा
घञ्
अधिदाददिषः
अधिदाददिषा


सनादि प्रत्ययाः

उपसर्गाः