कृदन्तरूपाणि - अधि + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिददनम्
अनीयर्
अधिददनीयः - अधिददनीया
ण्वुल्
अधिदादकः - अधिदादिका
तुमुँन्
अधिददितुम्
तव्य
अधिददितव्यः - अधिददितव्या
तृच्
अधिददिता - अधिददित्री
ल्यप्
अधिदद्य
क्तवतुँ
अधिददितवान् - अधिददितवती
क्त
अधिददितः - अधिददिता
शानच्
अधिददमानः - अधिददमाना
ण्यत्
अधिदाद्यः - अधिदाद्या
अच्
अधिददः - अधिददा
घञ्
अधिदादः
क्तिन्
अधिदत्तिः


सनादि प्रत्ययाः

उपसर्गाः