कृदन्तरूपाणि - दद् + यङ् + सन् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दादद्येषणम्
अनीयर्
दादद्येषणीयः - दादद्येषणीया
ण्वुल्
दादद्येषकः - दादद्येषिका
तुमुँन्
दादद्येषितुम्
तव्य
दादद्येषितव्यः - दादद्येषितव्या
तृच्
दादद्येषिता - दादद्येषित्री
क्त्वा
दादद्येषित्वा
क्तवतुँ
दादद्येषितवान् - दादद्येषितवती
क्त
दादद्येषितः - दादद्येषिता
शानच्
दादद्येषमाणः - दादद्येषमाणा
यत्
दादद्येष्यः - दादद्येष्या
अच्
दादद्येषः - दादद्येषा
घञ्
दादद्येषः
दादद्येषा


सनादि प्रत्ययाः

उपसर्गाः