कृदन्तरूपाणि - परा + दद् + सन् + णिच् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादिददिषणम्
अनीयर्
परादिददिषणीयः - परादिददिषणीया
ण्वुल्
परादिददिषकः - परादिददिषिका
तुमुँन्
परादिददिषयितुम्
तव्य
परादिददिषयितव्यः - परादिददिषयितव्या
तृच्
परादिददिषयिता - परादिददिषयित्री
ल्यप्
परादिददिषय्य
क्तवतुँ
परादिददिषितवान् - परादिददिषितवती
क्त
परादिददिषितः - परादिददिषिता
शतृँ
परादिददिषयन् - परादिददिषयन्ती
शानच्
परादिददिषयमाणः - परादिददिषयमाणा
यत्
परादिददिष्यः - परादिददिष्या
अच्
परादिददिषः - परादिददिषा
परादिददिषा


सनादि प्रत्ययाः

उपसर्गाः