कृदन्तरूपाणि - प्र + दद् + सन् + णिच् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदिददिषणम्
अनीयर्
प्रदिददिषणीयः - प्रदिददिषणीया
ण्वुल्
प्रदिददिषकः - प्रदिददिषिका
तुमुँन्
प्रदिददिषयितुम्
तव्य
प्रदिददिषयितव्यः - प्रदिददिषयितव्या
तृच्
प्रदिददिषयिता - प्रदिददिषयित्री
ल्यप्
प्रदिददिषय्य
क्तवतुँ
प्रदिददिषितवान् - प्रदिददिषितवती
क्त
प्रदिददिषितः - प्रदिददिषिता
शतृँ
प्रदिददिषयन् - प्रदिददिषयन्ती
शानच्
प्रदिददिषयमाणः - प्रदिददिषयमाणा
यत्
प्रदिददिष्यः - प्रदिददिष्या
अच्
प्रदिददिषः - प्रदिददिषा
प्रदिददिषा


सनादि प्रत्ययाः

उपसर्गाः