कृदन्तरूपाणि - प्र + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रददनम्
अनीयर्
प्रददनीयः - प्रददनीया
ण्वुल्
प्रदादकः - प्रदादिका
तुमुँन्
प्रददितुम्
तव्य
प्रददितव्यः - प्रददितव्या
तृच्
प्रददिता - प्रददित्री
ल्यप्
प्रदद्य
क्तवतुँ
प्रददितवान् - प्रददितवती
क्त
प्रददितः - प्रददिता
शानच्
प्रददमानः - प्रददमाना
ण्यत्
प्रदाद्यः - प्रदाद्या
अच्
प्रददः - प्रददा
घञ्
प्रदादः
क्तिन्
प्रदत्तिः


सनादि प्रत्ययाः

उपसर्गाः