कृदन्तरूपाणि - नि + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निददनम्
अनीयर्
निददनीयः - निददनीया
ण्वुल्
निदादकः - निदादिका
तुमुँन्
निददितुम्
तव्य
निददितव्यः - निददितव्या
तृच्
निददिता - निददित्री
ल्यप्
निदद्य
क्तवतुँ
निददितवान् - निददितवती
क्त
निददितः - निददिता
शानच्
निददमानः - निददमाना
ण्यत्
निदाद्यः - निदाद्या
अच्
निददः - निददा
घञ्
निदादः
क्तिन्
निदत्तिः


सनादि प्रत्ययाः

उपसर्गाः