कृदन्तरूपाणि - दुर् + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ददनम्
अनीयर्
दुर्ददनीयः - दुर्ददनीया
ण्वुल्
दुर्दादकः - दुर्दादिका
तुमुँन्
दुर्ददितुम्
तव्य
दुर्ददितव्यः - दुर्ददितव्या
तृच्
दुर्ददिता - दुर्ददित्री
ल्यप्
दुर्दद्य
क्तवतुँ
दुर्ददितवान् - दुर्ददितवती
क्त
दुर्ददितः - दुर्ददिता
शानच्
दुर्ददमानः - दुर्ददमाना
ण्यत्
दुर्दाद्यः - दुर्दाद्या
अच्
दुर्ददः - दुर्ददा
घञ्
दुर्दादः
क्तिन्
दुर्दत्तिः


सनादि प्रत्ययाः

उपसर्गाः