कृदन्तरूपाणि - परा + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराददनम्
अनीयर्
पराददनीयः - पराददनीया
ण्वुल्
परादादकः - परादादिका
तुमुँन्
पराददितुम्
तव्य
पराददितव्यः - पराददितव्या
तृच्
पराददिता - पराददित्री
ल्यप्
परादद्य
क्तवतुँ
पराददितवान् - पराददितवती
क्त
पराददितः - पराददिता
शानच्
पराददमानः - पराददमाना
ण्यत्
परादाद्यः - परादाद्या
अच्
पराददः - पराददा
घञ्
परादादः
क्तिन्
परादत्तिः


सनादि प्रत्ययाः

उपसर्गाः