कृदन्तरूपाणि - अनु + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुददनम्
अनीयर्
अनुददनीयः - अनुददनीया
ण्वुल्
अनुदादकः - अनुदादिका
तुमुँन्
अनुददितुम्
तव्य
अनुददितव्यः - अनुददितव्या
तृच्
अनुददिता - अनुददित्री
ल्यप्
अनुदद्य
क्तवतुँ
अनुददितवान् - अनुददितवती
क्त
अनुददितः - अनुददिता
शानच्
अनुददमानः - अनुददमाना
ण्यत्
अनुदाद्यः - अनुदाद्या
अच्
अनुददः - अनुददा
घञ्
अनुदादः
क्तिन्
अनुदत्तिः


सनादि प्रत्ययाः

उपसर्गाः