कृदन्तरूपाणि - अव + दद् + सन् + णिच् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदिददिषणम्
अनीयर्
अवदिददिषणीयः - अवदिददिषणीया
ण्वुल्
अवदिददिषकः - अवदिददिषिका
तुमुँन्
अवदिददिषयितुम्
तव्य
अवदिददिषयितव्यः - अवदिददिषयितव्या
तृच्
अवदिददिषयिता - अवदिददिषयित्री
ल्यप्
अवदिददिषय्य
क्तवतुँ
अवदिददिषितवान् - अवदिददिषितवती
क्त
अवदिददिषितः - अवदिददिषिता
शतृँ
अवदिददिषयन् - अवदिददिषयन्ती
शानच्
अवदिददिषयमाणः - अवदिददिषयमाणा
यत्
अवदिददिष्यः - अवदिददिष्या
अच्
अवदिददिषः - अवदिददिषा
अवदिददिषा


सनादि प्रत्ययाः

उपसर्गाः