कृदन्तरूपाणि - उप + दद् + सन् + णिच् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदिददिषणम्
अनीयर्
उपदिददिषणीयः - उपदिददिषणीया
ण्वुल्
उपदिददिषकः - उपदिददिषिका
तुमुँन्
उपदिददिषयितुम्
तव्य
उपदिददिषयितव्यः - उपदिददिषयितव्या
तृच्
उपदिददिषयिता - उपदिददिषयित्री
ल्यप्
उपदिददिषय्य
क्तवतुँ
उपदिददिषितवान् - उपदिददिषितवती
क्त
उपदिददिषितः - उपदिददिषिता
शतृँ
उपदिददिषयन् - उपदिददिषयन्ती
शानच्
उपदिददिषयमाणः - उपदिददिषयमाणा
यत्
उपदिददिष्यः - उपदिददिष्या
अच्
उपदिददिषः - उपदिददिषा
उपदिददिषा


सनादि प्रत्ययाः

उपसर्गाः