कृदन्तरूपाणि - चीव् - चीवँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चीवनम्
अनीयर्
चीवनीयः - चीवनीया
ण्वुल्
चीवकः - चीविका
तुमुँन्
चीवयितुम् / चीवितुम्
तव्य
चीवयितव्यः / चीवितव्यः - चीवयितव्या / चीवितव्या
तृच्
चीवयिता / चीविता - चीवयित्री / चीवित्री
क्त्वा
चीवयित्वा / चीवित्वा
क्तवतुँ
चीवितवान् - चीवितवती
क्त
चीवितः - चीविता
शतृँ
चीवयन् / चीवन् - चीवयन्ती / चीवन्ती
शानच्
चीवयमानः / चीवमानः - चीवयमाना / चीवमाना
यत्
चीव्यः - चीव्या
ण्यत्
चीव्यः - चीव्या
अच्
चीवः - चीवा
घञ्
चीवः
चीवः - चीवा
चीवा
युच्
चीवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः