कृदन्तरूपाणि - वि + चीव् - चीवँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचीवनम्
अनीयर्
विचीवनीयः - विचीवनीया
ण्वुल्
विचीवकः - विचीविका
तुमुँन्
विचीवयितुम् / विचीवितुम्
तव्य
विचीवयितव्यः / विचीवितव्यः - विचीवयितव्या / विचीवितव्या
तृच्
विचीवयिता / विचीविता - विचीवयित्री / विचीवित्री
ल्यप्
विचीव्य
क्तवतुँ
विचीवितवान् - विचीवितवती
क्त
विचीवितः - विचीविता
शतृँ
विचीवयन् / विचीवन् - विचीवयन्ती / विचीवन्ती
शानच्
विचीवयमानः / विचीवमानः - विचीवयमाना / विचीवमाना
यत्
विचीव्यः - विचीव्या
ण्यत्
विचीव्यः - विचीव्या
अच्
विचीवः - विचीवा
घञ्
विचीवः
विचीवः - विचीवा
विचीवा
युच्
विचीवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः