कृदन्तरूपाणि - निर् + चीव् - चीवँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चीवनम्
अनीयर्
निश्चीवनीयः - निश्चीवनीया
ण्वुल्
निश्चीवकः - निश्चीविका
तुमुँन्
निश्चीवयितुम् / निश्चीवितुम्
तव्य
निश्चीवयितव्यः / निश्चीवितव्यः - निश्चीवयितव्या / निश्चीवितव्या
तृच्
निश्चीवयिता / निश्चीविता - निश्चीवयित्री / निश्चीवित्री
ल्यप्
निश्चीव्य
क्तवतुँ
निश्चीवितवान् - निश्चीवितवती
क्त
निश्चीवितः - निश्चीविता
शतृँ
निश्चीवयन् / निश्चीवन् - निश्चीवयन्ती / निश्चीवन्ती
शानच्
निश्चीवयमानः / निश्चीवमानः - निश्चीवयमाना / निश्चीवमाना
यत्
निश्चीव्यः - निश्चीव्या
ण्यत्
निश्चीव्यः - निश्चीव्या
अच्
निश्चीवः - निश्चीवा
घञ्
निश्चीवः
निश्चीवः - निश्चीवा
निश्चीवा
युच्
निश्चीवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः