कृदन्तरूपाणि - अनु + चीव् - चीवँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचीवनम्
अनीयर्
अनुचीवनीयः - अनुचीवनीया
ण्वुल्
अनुचीवकः - अनुचीविका
तुमुँन्
अनुचीवयितुम् / अनुचीवितुम्
तव्य
अनुचीवयितव्यः / अनुचीवितव्यः - अनुचीवयितव्या / अनुचीवितव्या
तृच्
अनुचीवयिता / अनुचीविता - अनुचीवयित्री / अनुचीवित्री
ल्यप्
अनुचीव्य
क्तवतुँ
अनुचीवितवान् - अनुचीवितवती
क्त
अनुचीवितः - अनुचीविता
शतृँ
अनुचीवयन् / अनुचीवन् - अनुचीवयन्ती / अनुचीवन्ती
शानच्
अनुचीवयमानः / अनुचीवमानः - अनुचीवयमाना / अनुचीवमाना
यत्
अनुचीव्यः - अनुचीव्या
ण्यत्
अनुचीव्यः - अनुचीव्या
अच्
अनुचीवः - अनुचीवा
घञ्
अनुचीवः
अनुचीवः - अनुचीवा
अनुचीवा
युच्
अनुचीवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः