कृदन्तरूपाणि - आङ् + चीव् - चीवँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचीवनम्
अनीयर्
आचीवनीयः - आचीवनीया
ण्वुल्
आचीवकः - आचीविका
तुमुँन्
आचीवयितुम् / आचीवितुम्
तव्य
आचीवयितव्यः / आचीवितव्यः - आचीवयितव्या / आचीवितव्या
तृच्
आचीवयिता / आचीविता - आचीवयित्री / आचीवित्री
ल्यप्
आचीव्य
क्तवतुँ
आचीवितवान् - आचीवितवती
क्त
आचीवितः - आचीविता
शतृँ
आचीवयन् / आचीवन् - आचीवयन्ती / आचीवन्ती
शानच्
आचीवयमानः / आचीवमानः - आचीवयमाना / आचीवमाना
यत्
आचीव्यः - आचीव्या
ण्यत्
आचीव्यः - आचीव्या
अच्
आचीवः - आचीवा
घञ्
आचीवः
आचीवः - आचीवा
आचीवा
युच्
आचीवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः