कृदन्तरूपाणि - प्र + चीव् - चीवँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचीवनम्
अनीयर्
प्रचीवनीयः - प्रचीवनीया
ण्वुल्
प्रचीवकः - प्रचीविका
तुमुँन्
प्रचीवयितुम् / प्रचीवितुम्
तव्य
प्रचीवयितव्यः / प्रचीवितव्यः - प्रचीवयितव्या / प्रचीवितव्या
तृच्
प्रचीवयिता / प्रचीविता - प्रचीवयित्री / प्रचीवित्री
ल्यप्
प्रचीव्य
क्तवतुँ
प्रचीवितवान् - प्रचीवितवती
क्त
प्रचीवितः - प्रचीविता
शतृँ
प्रचीवयन् / प्रचीवन् - प्रचीवयन्ती / प्रचीवन्ती
शानच्
प्रचीवयमानः / प्रचीवमानः - प्रचीवयमाना / प्रचीवमाना
यत्
प्रचीव्यः - प्रचीव्या
ण्यत्
प्रचीव्यः - प्रचीव्या
अच्
प्रचीवः - प्रचीवा
घञ्
प्रचीवः
प्रचीवः - प्रचीवा
प्रचीवा
युच्
प्रचीवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः