कृदन्तरूपाणि - प्रति + चीव् - चीवँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचीवनम्
अनीयर्
प्रतिचीवनीयः - प्रतिचीवनीया
ण्वुल्
प्रतिचीवकः - प्रतिचीविका
तुमुँन्
प्रतिचीवयितुम् / प्रतिचीवितुम्
तव्य
प्रतिचीवयितव्यः / प्रतिचीवितव्यः - प्रतिचीवयितव्या / प्रतिचीवितव्या
तृच्
प्रतिचीवयिता / प्रतिचीविता - प्रतिचीवयित्री / प्रतिचीवित्री
ल्यप्
प्रतिचीव्य
क्तवतुँ
प्रतिचीवितवान् - प्रतिचीवितवती
क्त
प्रतिचीवितः - प्रतिचीविता
शतृँ
प्रतिचीवयन् / प्रतिचीवन् - प्रतिचीवयन्ती / प्रतिचीवन्ती
शानच्
प्रतिचीवयमानः / प्रतिचीवमानः - प्रतिचीवयमाना / प्रतिचीवमाना
यत्
प्रतिचीव्यः - प्रतिचीव्या
ण्यत्
प्रतिचीव्यः - प्रतिचीव्या
अच्
प्रतिचीवः - प्रतिचीवा
घञ्
प्रतिचीवः
प्रतिचीवः - प्रतिचीवा
प्रतिचीवा
युच्
प्रतिचीवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः