कृदन्तरूपाणि - परि + चीव् - चीवँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचीवनम्
अनीयर्
परिचीवनीयः - परिचीवनीया
ण्वुल्
परिचीवकः - परिचीविका
तुमुँन्
परिचीवयितुम् / परिचीवितुम्
तव्य
परिचीवयितव्यः / परिचीवितव्यः - परिचीवयितव्या / परिचीवितव्या
तृच्
परिचीवयिता / परिचीविता - परिचीवयित्री / परिचीवित्री
ल्यप्
परिचीव्य
क्तवतुँ
परिचीवितवान् - परिचीवितवती
क्त
परिचीवितः - परिचीविता
शतृँ
परिचीवयन् / परिचीवन् - परिचीवयन्ती / परिचीवन्ती
शानच्
परिचीवयमानः / परिचीवमानः - परिचीवयमाना / परिचीवमाना
यत्
परिचीव्यः - परिचीव्या
ण्यत्
परिचीव्यः - परिचीव्या
अच्
परिचीवः - परिचीवा
घञ्
परिचीवः
परिचीवः - परिचीवा
परिचीवा
युच्
परिचीवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः