कृदन्तरूपाणि - चीव् + णिच् - चीवँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चीवनम्
अनीयर्
चीवनीयः - चीवनीया
ण्वुल्
चीवकः - चीविका
तुमुँन्
चीवयितुम्
तव्य
चीवयितव्यः - चीवयितव्या
तृच्
चीवयिता - चीवयित्री
क्त्वा
चीवयित्वा
क्तवतुँ
चीवितवान् - चीवितवती
क्त
चीवितः - चीविता
शतृँ
चीवयन् - चीवयन्ती
शानच्
चीवयमानः - चीवयमाना
यत्
चीव्यः - चीव्या
अच्
चीवः - चीवा
युच्
चीवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः