कृदन्तरूपाणि - कृश् - कृशँ तनूकरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कर्शनम्
अनीयर्
कर्शनीयः - कर्शनीया
ण्वुल्
कर्शकः - कर्शिका
तुमुँन्
कर्शितुम्
तव्य
कर्शितव्यः - कर्शितव्या
तृच्
कर्शिता - कर्शित्री
क्त्वा
कृशित्वा / कर्शित्वा
क्तवतुँ
कृशितवान् - कृशितवती
क्त
कृशः - कृशा
शतृँ
कृश्यन् - कृश्यन्ती
क्यप्
कृश्यः - कृश्या
घञ्
कर्शः
कृशः - कृशा
क्तिन्
कृष्टिः


सनादि प्रत्ययाः

उपसर्गाः