कृदन्तरूपाणि - अभि + कृश् - कृशँ तनूकरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकर्शनम्
अनीयर्
अभिकर्शनीयः - अभिकर्शनीया
ण्वुल्
अभिकर्शकः - अभिकर्शिका
तुमुँन्
अभिकर्शितुम्
तव्य
अभिकर्शितव्यः - अभिकर्शितव्या
तृच्
अभिकर्शिता - अभिकर्शित्री
ल्यप्
अभिकृश्य
क्तवतुँ
अभिकृशितवान् - अभिकृशितवती
क्त
अभिकृशितः - अभिकृशिता
शतृँ
अभिकृश्यन् - अभिकृश्यन्ती
क्यप्
अभिकृश्यः - अभिकृश्या
घञ्
अभिकर्शः
अभिकृशः - अभिकृशा
क्तिन्
अभिकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः