कृदन्तरूपाणि - परि + कृश् - कृशँ तनूकरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकर्शनम्
अनीयर्
परिकर्शनीयः - परिकर्शनीया
ण्वुल्
परिकर्शकः - परिकर्शिका
तुमुँन्
परिकर्शितुम्
तव्य
परिकर्शितव्यः - परिकर्शितव्या
तृच्
परिकर्शिता - परिकर्शित्री
ल्यप्
परिकृश्य
क्तवतुँ
परिकृशितवान् - परिकृशितवती
क्त
परिकृशितः - परिकृशिता
शतृँ
परिकृश्यन् - परिकृश्यन्ती
क्यप्
परिकृश्यः - परिकृश्या
घञ्
परिकर्शः
परिकृशः - परिकृशा
क्तिन्
परिकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः