कृदन्तरूपाणि - प्रति + कृश् - कृशँ तनूकरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकर्शनम्
अनीयर्
प्रतिकर्शनीयः - प्रतिकर्शनीया
ण्वुल्
प्रतिकर्शकः - प्रतिकर्शिका
तुमुँन्
प्रतिकर्शितुम्
तव्य
प्रतिकर्शितव्यः - प्रतिकर्शितव्या
तृच्
प्रतिकर्शिता - प्रतिकर्शित्री
ल्यप्
प्रतिकृश्य
क्तवतुँ
प्रतिकृशितवान् - प्रतिकृशितवती
क्त
प्रतिकृशितः - प्रतिकृशिता
शतृँ
प्रतिकृश्यन् - प्रतिकृश्यन्ती
क्यप्
प्रतिकृश्यः - प्रतिकृश्या
घञ्
प्रतिकर्शः
प्रतिकृशः - प्रतिकृशा
क्तिन्
प्रतिकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः