कृदन्तरूपाणि - परा + कृश् - कृशँ तनूकरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकर्शनम्
अनीयर्
पराकर्शनीयः - पराकर्शनीया
ण्वुल्
पराकर्शकः - पराकर्शिका
तुमुँन्
पराकर्शितुम्
तव्य
पराकर्शितव्यः - पराकर्शितव्या
तृच्
पराकर्शिता - पराकर्शित्री
ल्यप्
पराकृश्य
क्तवतुँ
पराकृशितवान् - पराकृशितवती
क्त
पराकृशितः - पराकृशिता
शतृँ
पराकृश्यन् - पराकृश्यन्ती
क्यप्
पराकृश्यः - पराकृश्या
घञ्
पराकर्शः
पराकृशः - पराकृशा
क्तिन्
पराकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः