कृदन्तरूपाणि - सम् + कृश् - कृशँ तनूकरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कर्शनम् / संकर्शनम्
अनीयर्
सङ्कर्शनीयः / संकर्शनीयः - सङ्कर्शनीया / संकर्शनीया
ण्वुल्
सङ्कर्शकः / संकर्शकः - सङ्कर्शिका / संकर्शिका
तुमुँन्
सङ्कर्शितुम् / संकर्शितुम्
तव्य
सङ्कर्शितव्यः / संकर्शितव्यः - सङ्कर्शितव्या / संकर्शितव्या
तृच्
सङ्कर्शिता / संकर्शिता - सङ्कर्शित्री / संकर्शित्री
ल्यप्
सङ्कृश्य / संकृश्य
क्तवतुँ
सङ्कृशितवान् / संकृशितवान् - सङ्कृशितवती / संकृशितवती
क्त
सङ्कृशितः / संकृशितः - सङ्कृशिता / संकृशिता
शतृँ
सङ्कृश्यन् / संकृश्यन् - सङ्कृश्यन्ती / संकृश्यन्ती
क्यप्
सङ्कृश्यः / संकृश्यः - सङ्कृश्या / संकृश्या
घञ्
सङ्कर्शः / संकर्शः
सङ्कृशः / संकृशः - सङ्कृशा / संकृशा
क्तिन्
सङ्कृष्टिः / संकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः