कृदन्तरूपाणि - दुस् + कृश् - कृशँ तनूकरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कर्शनम्
अनीयर्
दुष्कर्शनीयः - दुष्कर्शनीया
ण्वुल्
दुष्कर्शकः - दुष्कर्शिका
तुमुँन्
दुष्कर्शितुम्
तव्य
दुष्कर्शितव्यः - दुष्कर्शितव्या
तृच्
दुष्कर्शिता - दुष्कर्शित्री
ल्यप्
दुष्कृश्य
क्तवतुँ
दुष्कृशितवान् - दुष्कृशितवती
क्त
दुष्कृशितः - दुष्कृशिता
शतृँ
दुष्कृश्यन् - दुष्कृश्यन्ती
क्यप्
दुष्कृश्यः - दुष्कृश्या
घञ्
दुष्कर्शः
दुष्कृशः - दुष्कृशा
क्तिन्
दुष्कृष्टिः


सनादि प्रत्ययाः

उपसर्गाः