कृदन्तरूपाणि - कृश् + यङ् - कृशँ तनूकरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरीकृशनम्
अनीयर्
चरीकृशनीयः - चरीकृशनीया
ण्वुल्
चरीकृशकः - चरीकृशिका
तुमुँन्
चरीकृशितुम्
तव्य
चरीकृशितव्यः - चरीकृशितव्या
तृच्
चरीकृशिता - चरीकृशित्री
क्त्वा
चरीकृशित्वा
क्तवतुँ
चरीकृशितवान् - चरीकृशितवती
क्त
चरीकृशितः - चरीकृशिता
शानच्
चरीकृश्यमानः - चरीकृश्यमाना
यत्
चरीकृश्यः - चरीकृश्या
घञ्
चरीकृशः
चरीकृशा


सनादि प्रत्ययाः

उपसर्गाः