कृदन्तरूपाणि - कृश् + यङ्लुक् - कृशँ तनूकरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरीकर्शनम् / चरिकर्शनम् / चर्कर्शनम्
अनीयर्
चरीकर्शनीयः / चरिकर्शनीयः / चर्कर्शनीयः - चरीकर्शनीया / चरिकर्शनीया / चर्कर्शनीया
ण्वुल्
चरीकर्शकः / चरिकर्शकः / चर्कर्शकः - चरीकर्शिका / चरिकर्शिका / चर्कर्शिका
तुमुँन्
चरीकर्शितुम् / चरिकर्शितुम् / चर्कर्शितुम्
तव्य
चरीकर्शितव्यः / चरिकर्शितव्यः / चर्कर्शितव्यः - चरीकर्शितव्या / चरिकर्शितव्या / चर्कर्शितव्या
तृच्
चरीकर्शिता / चरिकर्शिता / चर्कर्शिता - चरीकर्शित्री / चरिकर्शित्री / चर्कर्शित्री
क्त्वा
चरीकृशित्वा / चरीकर्शित्वा / चरिकृशित्वा / चरिकर्शित्वा / चर्कृशित्वा / चर्कर्शित्वा
क्तवतुँ
चरीकृशितवान् / चरिकृशितवान् / चर्कृशितवान् - चरीकृशितवती / चरिकृशितवती / चर्कृशितवती
क्त
चरीकृशितः / चरिकृशितः / चर्कृशितः - चरीकृशिता / चरिकृशिता / चर्कृशिता
शतृँ
चरीकृशन् / चरिकृशन् / चर्कृशन् - चरीकृशती / चरिकृशती / चर्कृशती
क्यप्
चरीकृश्यः / चरिकृश्यः / चर्कृश्यः - चरीकृश्या / चरिकृश्या / चर्कृश्या
घञ्
चरीकर्शः / चरिकर्शः / चर्कर्शः
चरीकृशः / चरिकृशः / चर्कृशः - चरीकृशा / चरिकृशा / चर्कृशा
चरीकर्शा / चरिकर्शा / चर्कर्शा


सनादि प्रत्ययाः

उपसर्गाः