कृदन्तरूपाणि - अभि + सम् + प्लु - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसम्प्लवनम् / अभिसंप्लवनम्
अनीयर्
अभिसम्प्लवनीयः / अभिसंप्लवनीयः - अभिसम्प्लवनीया / अभिसंप्लवनीया
ण्वुल्
अभिसम्प्लावकः / अभिसंप्लावकः - अभिसम्प्लाविका / अभिसंप्लाविका
तुमुँन्
अभिसम्प्लोतुम् / अभिसंप्लोतुम्
तव्य
अभिसम्प्लोतव्यः / अभिसंप्लोतव्यः - अभिसम्प्लोतव्या / अभिसंप्लोतव्या
तृच्
अभिसम्प्लोता / अभिसंप्लोता - अभिसम्प्लोत्री / अभिसंप्लोत्री
ल्यप्
अभिसम्प्लुत्य / अभिसंप्लुत्य
क्तवतुँ
अभिसम्प्लुतवान् / अभिसंप्लुतवान् - अभिसम्प्लुतवती / अभिसंप्लुतवती
क्त
अभिसम्प्लुतः / अभिसंप्लुतः - अभिसम्प्लुता / अभिसंप्लुता
शानच्
अभिसम्प्लवमानः / अभिसंप्लवमानः - अभिसम्प्लवमाना / अभिसंप्लवमाना
यत्
अभिसम्प्लव्यः / अभिसंप्लव्यः - अभिसम्प्लव्या / अभिसंप्लव्या
ण्यत्
अभिसम्प्लाव्यः / अभिसंप्लाव्यः - अभिसम्प्लाव्या / अभिसंप्लाव्या
अच्
अभिसम्प्लवः / अभिसंप्लवः - अभिसम्प्लवी - अभिसंप्लवी
अप्
अभिसम्प्लवः / अभिसंप्लवः
क्तिन्
अभिसम्प्लुतिः / अभिसंप्लुतिः


सनादि प्रत्ययाः

उपसर्गाः