कृदन्तरूपाणि - अभि + सम् + प्लु + यङ्लुक् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसम्पोप्लवनम् / अभिसंपोप्लवनम्
अनीयर्
अभिसम्पोप्लवनीयः / अभिसंपोप्लवनीयः - अभिसम्पोप्लवनीया / अभिसंपोप्लवनीया
ण्वुल्
अभिसम्पोप्लावकः / अभिसंपोप्लावकः - अभिसम्पोप्लाविका / अभिसंपोप्लाविका
तुमुँन्
अभिसम्पोप्लवितुम् / अभिसंपोप्लवितुम्
तव्य
अभिसम्पोप्लवितव्यः / अभिसंपोप्लवितव्यः - अभिसम्पोप्लवितव्या / अभिसंपोप्लवितव्या
तृच्
अभिसम्पोप्लविता / अभिसंपोप्लविता - अभिसम्पोप्लवित्री / अभिसंपोप्लवित्री
ल्यप्
अभिसम्पोप्लुत्य / अभिसंपोप्लुत्य
क्तवतुँ
अभिसम्पोप्लुवितवान् / अभिसंपोप्लुवितवान् - अभिसम्पोप्लुवितवती / अभिसंपोप्लुवितवती
क्त
अभिसम्पोप्लुवितः / अभिसंपोप्लुवितः - अभिसम्पोप्लुविता / अभिसंपोप्लुविता
शतृँ
अभिसम्पोप्लुवन् / अभिसंपोप्लुवन् - अभिसम्पोप्लुवती / अभिसंपोप्लुवती
यत्
अभिसम्पोप्लव्यः / अभिसंपोप्लव्यः - अभिसम्पोप्लव्या / अभिसंपोप्लव्या
ण्यत्
अभिसम्पोप्लाव्यः / अभिसंपोप्लाव्यः - अभिसम्पोप्लाव्या / अभिसंपोप्लाव्या
अच्
अभिसम्पोप्लुवः / अभिसंपोप्लुवः - अभिसम्पोप्लुवा - अभिसंपोप्लुवा
अप्
अभिसम्पोप्लवः / अभिसंपोप्लवः
अभिसम्पोप्लवा / अभिसंपोप्लवा


सनादि प्रत्ययाः

उपसर्गाः