कृदन्तरूपाणि - अभि + सम् + प्लु + यङ् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसम्पोप्लूयनम् / अभिसंपोप्लूयनम्
अनीयर्
अभिसम्पोप्लूयनीयः / अभिसंपोप्लूयनीयः - अभिसम्पोप्लूयनीया / अभिसंपोप्लूयनीया
ण्वुल्
अभिसम्पोप्लूयकः / अभिसंपोप्लूयकः - अभिसम्पोप्लूयिका / अभिसंपोप्लूयिका
तुमुँन्
अभिसम्पोप्लूयितुम् / अभिसंपोप्लूयितुम्
तव्य
अभिसम्पोप्लूयितव्यः / अभिसंपोप्लूयितव्यः - अभिसम्पोप्लूयितव्या / अभिसंपोप्लूयितव्या
तृच्
अभिसम्पोप्लूयिता / अभिसंपोप्लूयिता - अभिसम्पोप्लूयित्री / अभिसंपोप्लूयित्री
ल्यप्
अभिसम्पोप्लूय्य / अभिसंपोप्लूय्य
क्तवतुँ
अभिसम्पोप्लूयितवान् / अभिसंपोप्लूयितवान् - अभिसम्पोप्लूयितवती / अभिसंपोप्लूयितवती
क्त
अभिसम्पोप्लूयितः / अभिसंपोप्लूयितः - अभिसम्पोप्लूयिता / अभिसंपोप्लूयिता
शानच्
अभिसम्पोप्लूयमानः / अभिसंपोप्लूयमानः - अभिसम्पोप्लूयमाना / अभिसंपोप्लूयमाना
यत्
अभिसम्पोप्लूय्यः / अभिसंपोप्लूय्यः - अभिसम्पोप्लूय्या / अभिसंपोप्लूय्या
घञ्
अभिसम्पोप्लूयः / अभिसंपोप्लूयः
अभिसम्पोप्लूया / अभिसंपोप्लूया


सनादि प्रत्ययाः

उपसर्गाः