कृदन्तरूपाणि - सम् + प्लु + यङ् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पोप्लूयनम् / संपोप्लूयनम्
अनीयर्
सम्पोप्लूयनीयः / संपोप्लूयनीयः - सम्पोप्लूयनीया / संपोप्लूयनीया
ण्वुल्
सम्पोप्लूयकः / संपोप्लूयकः - सम्पोप्लूयिका / संपोप्लूयिका
तुमुँन्
सम्पोप्लूयितुम् / संपोप्लूयितुम्
तव्य
सम्पोप्लूयितव्यः / संपोप्लूयितव्यः - सम्पोप्लूयितव्या / संपोप्लूयितव्या
तृच्
सम्पोप्लूयिता / संपोप्लूयिता - सम्पोप्लूयित्री / संपोप्लूयित्री
ल्यप्
सम्पोप्लूय्य / संपोप्लूय्य
क्तवतुँ
सम्पोप्लूयितवान् / संपोप्लूयितवान् - सम्पोप्लूयितवती / संपोप्लूयितवती
क्त
सम्पोप्लूयितः / संपोप्लूयितः - सम्पोप्लूयिता / संपोप्लूयिता
शानच्
सम्पोप्लूयमानः / संपोप्लूयमानः - सम्पोप्लूयमाना / संपोप्लूयमाना
यत्
सम्पोप्लूय्यः / संपोप्लूय्यः - सम्पोप्लूय्या / संपोप्लूय्या
घञ्
सम्पोप्लूयः / संपोप्लूयः
सम्पोप्लूया / संपोप्लूया


सनादि प्रत्ययाः

उपसर्गाः